सुबन्तावली ?शशाङ्कतनय

Roma

पुमान्एकद्विबहु
प्रथमाशशाङ्कतनयः शशाङ्कतनयौ शशाङ्कतनयाः
सम्बोधनम्शशाङ्कतनय शशाङ्कतनयौ शशाङ्कतनयाः
द्वितीयाशशाङ्कतनयम् शशाङ्कतनयौ शशाङ्कतनयान्
तृतीयाशशाङ्कतनयेन शशाङ्कतनयाभ्याम् शशाङ्कतनयैः शशाङ्कतनयेभिः
चतुर्थीशशाङ्कतनयाय शशाङ्कतनयाभ्याम् शशाङ्कतनयेभ्यः
पञ्चमीशशाङ्कतनयात् शशाङ्कतनयाभ्याम् शशाङ्कतनयेभ्यः
षष्ठीशशाङ्कतनयस्य शशाङ्कतनययोः शशाङ्कतनयानाम्
सप्तमीशशाङ्कतनये शशाङ्कतनययोः शशाङ्कतनयेषु

समास शशाङ्कतनय

अव्यय ॰शशाङ्कतनयम् ॰शशाङ्कतनयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria