Declension table of ?śaśāṅkārdhamukhā

Deva

FeminineSingularDualPlural
Nominativeśaśāṅkārdhamukhā śaśāṅkārdhamukhe śaśāṅkārdhamukhāḥ
Vocativeśaśāṅkārdhamukhe śaśāṅkārdhamukhe śaśāṅkārdhamukhāḥ
Accusativeśaśāṅkārdhamukhām śaśāṅkārdhamukhe śaśāṅkārdhamukhāḥ
Instrumentalśaśāṅkārdhamukhayā śaśāṅkārdhamukhābhyām śaśāṅkārdhamukhābhiḥ
Dativeśaśāṅkārdhamukhāyai śaśāṅkārdhamukhābhyām śaśāṅkārdhamukhābhyaḥ
Ablativeśaśāṅkārdhamukhāyāḥ śaśāṅkārdhamukhābhyām śaśāṅkārdhamukhābhyaḥ
Genitiveśaśāṅkārdhamukhāyāḥ śaśāṅkārdhamukhayoḥ śaśāṅkārdhamukhānām
Locativeśaśāṅkārdhamukhāyām śaśāṅkārdhamukhayoḥ śaśāṅkārdhamukhāsu

Adverb -śaśāṅkārdhamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria