सुबन्तावली ?शशाङ्कार्धमुखा

Roma

स्त्रीएकद्विबहु
प्रथमाशशाङ्कार्धमुखा शशाङ्कार्धमुखे शशाङ्कार्धमुखाः
सम्बोधनम्शशाङ्कार्धमुखे शशाङ्कार्धमुखे शशाङ्कार्धमुखाः
द्वितीयाशशाङ्कार्धमुखाम् शशाङ्कार्धमुखे शशाङ्कार्धमुखाः
तृतीयाशशाङ्कार्धमुखया शशाङ्कार्धमुखाभ्याम् शशाङ्कार्धमुखाभिः
चतुर्थीशशाङ्कार्धमुखायै शशाङ्कार्धमुखाभ्याम् शशाङ्कार्धमुखाभ्यः
पञ्चमीशशाङ्कार्धमुखायाः शशाङ्कार्धमुखाभ्याम् शशाङ्कार्धमुखाभ्यः
षष्ठीशशाङ्कार्धमुखायाः शशाङ्कार्धमुखयोः शशाङ्कार्धमुखानाम्
सप्तमीशशाङ्कार्धमुखायाम् शशाङ्कार्धमुखयोः शशाङ्कार्धमुखासु

अव्यय ॰शशाङ्कार्धमुखम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria