Declension table of ?śayata

Deva

MasculineSingularDualPlural
Nominativeśayataḥ śayatau śayatāḥ
Vocativeśayata śayatau śayatāḥ
Accusativeśayatam śayatau śayatān
Instrumentalśayatena śayatābhyām śayataiḥ śayatebhiḥ
Dativeśayatāya śayatābhyām śayatebhyaḥ
Ablativeśayatāt śayatābhyām śayatebhyaḥ
Genitiveśayatasya śayatayoḥ śayatānām
Locativeśayate śayatayoḥ śayateṣu

Compound śayata -

Adverb -śayatam -śayatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria