सुबन्तावली ?शयत

Roma

पुमान्एकद्विबहु
प्रथमाशयतः शयतौ शयताः
सम्बोधनम्शयत शयतौ शयताः
द्वितीयाशयतम् शयतौ शयतान्
तृतीयाशयतेन शयताभ्याम् शयतैः शयतेभिः
चतुर्थीशयताय शयताभ्याम् शयतेभ्यः
पञ्चमीशयतात् शयताभ्याम् शयतेभ्यः
षष्ठीशयतस्य शयतयोः शयतानाम्
सप्तमीशयते शयतयोः शयतेषु

समास शयत

अव्यय ॰शयतम् ॰शयतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria