Declension table of ?śayanāsanavārika

Deva

MasculineSingularDualPlural
Nominativeśayanāsanavārikaḥ śayanāsanavārikau śayanāsanavārikāḥ
Vocativeśayanāsanavārika śayanāsanavārikau śayanāsanavārikāḥ
Accusativeśayanāsanavārikam śayanāsanavārikau śayanāsanavārikān
Instrumentalśayanāsanavārikeṇa śayanāsanavārikābhyām śayanāsanavārikaiḥ
Dativeśayanāsanavārikāya śayanāsanavārikābhyām śayanāsanavārikebhyaḥ
Ablativeśayanāsanavārikāt śayanāsanavārikābhyām śayanāsanavārikebhyaḥ
Genitiveśayanāsanavārikasya śayanāsanavārikayoḥ śayanāsanavārikāṇām
Locativeśayanāsanavārike śayanāsanavārikayoḥ śayanāsanavārikeṣu

Compound śayanāsanavārika -

Adverb -śayanāsanavārikam -śayanāsanavārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria