सुबन्तावली ?शयनासनवारिक

Roma

पुमान्एकद्विबहु
प्रथमाशयनासनवारिकः शयनासनवारिकौ शयनासनवारिकाः
सम्बोधनम्शयनासनवारिक शयनासनवारिकौ शयनासनवारिकाः
द्वितीयाशयनासनवारिकम् शयनासनवारिकौ शयनासनवारिकान्
तृतीयाशयनासनवारिकेण शयनासनवारिकाभ्याम् शयनासनवारिकैः शयनासनवारिकेभिः
चतुर्थीशयनासनवारिकाय शयनासनवारिकाभ्याम् शयनासनवारिकेभ्यः
पञ्चमीशयनासनवारिकात् शयनासनवारिकाभ्याम् शयनासनवारिकेभ्यः
षष्ठीशयनासनवारिकस्य शयनासनवारिकयोः शयनासनवारिकाणाम्
सप्तमीशयनासनवारिके शयनासनवारिकयोः शयनासनवारिकेषु

समास शयनासनवारिक

अव्यय ॰शयनासनवारिकम् ॰शयनासनवारिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria