Declension table of ?śayaṇḍa

Deva

MasculineSingularDualPlural
Nominativeśayaṇḍaḥ śayaṇḍau śayaṇḍāḥ
Vocativeśayaṇḍa śayaṇḍau śayaṇḍāḥ
Accusativeśayaṇḍam śayaṇḍau śayaṇḍān
Instrumentalśayaṇḍena śayaṇḍābhyām śayaṇḍaiḥ śayaṇḍebhiḥ
Dativeśayaṇḍāya śayaṇḍābhyām śayaṇḍebhyaḥ
Ablativeśayaṇḍāt śayaṇḍābhyām śayaṇḍebhyaḥ
Genitiveśayaṇḍasya śayaṇḍayoḥ śayaṇḍānām
Locativeśayaṇḍe śayaṇḍayoḥ śayaṇḍeṣu

Compound śayaṇḍa -

Adverb -śayaṇḍam -śayaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria