सुबन्तावली ?शयण्ड

Roma

पुमान्एकद्विबहु
प्रथमाशयण्डः शयण्डौ शयण्डाः
सम्बोधनम्शयण्ड शयण्डौ शयण्डाः
द्वितीयाशयण्डम् शयण्डौ शयण्डान्
तृतीयाशयण्डेन शयण्डाभ्याम् शयण्डैः शयण्डेभिः
चतुर्थीशयण्डाय शयण्डाभ्याम् शयण्डेभ्यः
पञ्चमीशयण्डात् शयण्डाभ्याम् शयण्डेभ्यः
षष्ठीशयण्डस्य शयण्डयोः शयण्डानाम्
सप्तमीशयण्डे शयण्डयोः शयण्डेषु

समास शयण्ड

अव्यय ॰शयण्डम् ॰शयण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria