Declension table of ?śavakṛt

Deva

MasculineSingularDualPlural
Nominativeśavakṛt śavakṛtau śavakṛtaḥ
Vocativeśavakṛt śavakṛtau śavakṛtaḥ
Accusativeśavakṛtam śavakṛtau śavakṛtaḥ
Instrumentalśavakṛtā śavakṛdbhyām śavakṛdbhiḥ
Dativeśavakṛte śavakṛdbhyām śavakṛdbhyaḥ
Ablativeśavakṛtaḥ śavakṛdbhyām śavakṛdbhyaḥ
Genitiveśavakṛtaḥ śavakṛtoḥ śavakṛtām
Locativeśavakṛti śavakṛtoḥ śavakṛtsu

Compound śavakṛt -

Adverb -śavakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria