सुबन्तावली ?शवकृत्

Roma

पुमान्एकद्विबहु
प्रथमाशवकृत् शवकृतौ शवकृतः
सम्बोधनम्शवकृत् शवकृतौ शवकृतः
द्वितीयाशवकृतम् शवकृतौ शवकृतः
तृतीयाशवकृता शवकृद्भ्याम् शवकृद्भिः
चतुर्थीशवकृते शवकृद्भ्याम् शवकृद्भ्यः
पञ्चमीशवकृतः शवकृद्भ्याम् शवकृद्भ्यः
षष्ठीशवकृतः शवकृतोः शवकृताम्
सप्तमीशवकृति शवकृतोः शवकृत्सु

समास शवकृत्

अव्यय ॰शवकृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria