Declension table of ?śauryopārjitā

Deva

FeminineSingularDualPlural
Nominativeśauryopārjitā śauryopārjite śauryopārjitāḥ
Vocativeśauryopārjite śauryopārjite śauryopārjitāḥ
Accusativeśauryopārjitām śauryopārjite śauryopārjitāḥ
Instrumentalśauryopārjitayā śauryopārjitābhyām śauryopārjitābhiḥ
Dativeśauryopārjitāyai śauryopārjitābhyām śauryopārjitābhyaḥ
Ablativeśauryopārjitāyāḥ śauryopārjitābhyām śauryopārjitābhyaḥ
Genitiveśauryopārjitāyāḥ śauryopārjitayoḥ śauryopārjitānām
Locativeśauryopārjitāyām śauryopārjitayoḥ śauryopārjitāsu

Adverb -śauryopārjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria