सुबन्तावली ?शौर्योपार्जिता

Roma

स्त्रीएकद्विबहु
प्रथमाशौर्योपार्जिता शौर्योपार्जिते शौर्योपार्जिताः
सम्बोधनम्शौर्योपार्जिते शौर्योपार्जिते शौर्योपार्जिताः
द्वितीयाशौर्योपार्जिताम् शौर्योपार्जिते शौर्योपार्जिताः
तृतीयाशौर्योपार्जितया शौर्योपार्जिताभ्याम् शौर्योपार्जिताभिः
चतुर्थीशौर्योपार्जितायै शौर्योपार्जिताभ्याम् शौर्योपार्जिताभ्यः
पञ्चमीशौर्योपार्जितायाः शौर्योपार्जिताभ्याम् शौर्योपार्जिताभ्यः
षष्ठीशौर्योपार्जितायाः शौर्योपार्जितयोः शौर्योपार्जितानाम्
सप्तमीशौर्योपार्जितायाम् शौर्योपार्जितयोः शौर्योपार्जितासु

अव्यय ॰शौर्योपार्जितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria