Declension table of ?śatrūpajāpadūṣita

Deva

MasculineSingularDualPlural
Nominativeśatrūpajāpadūṣitaḥ śatrūpajāpadūṣitau śatrūpajāpadūṣitāḥ
Vocativeśatrūpajāpadūṣita śatrūpajāpadūṣitau śatrūpajāpadūṣitāḥ
Accusativeśatrūpajāpadūṣitam śatrūpajāpadūṣitau śatrūpajāpadūṣitān
Instrumentalśatrūpajāpadūṣitena śatrūpajāpadūṣitābhyām śatrūpajāpadūṣitaiḥ śatrūpajāpadūṣitebhiḥ
Dativeśatrūpajāpadūṣitāya śatrūpajāpadūṣitābhyām śatrūpajāpadūṣitebhyaḥ
Ablativeśatrūpajāpadūṣitāt śatrūpajāpadūṣitābhyām śatrūpajāpadūṣitebhyaḥ
Genitiveśatrūpajāpadūṣitasya śatrūpajāpadūṣitayoḥ śatrūpajāpadūṣitānām
Locativeśatrūpajāpadūṣite śatrūpajāpadūṣitayoḥ śatrūpajāpadūṣiteṣu

Compound śatrūpajāpadūṣita -

Adverb -śatrūpajāpadūṣitam -śatrūpajāpadūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria