सुबन्तावली ?शत्रूपजापदूषित

Roma

पुमान्एकद्विबहु
प्रथमाशत्रूपजापदूषितः शत्रूपजापदूषितौ शत्रूपजापदूषिताः
सम्बोधनम्शत्रूपजापदूषित शत्रूपजापदूषितौ शत्रूपजापदूषिताः
द्वितीयाशत्रूपजापदूषितम् शत्रूपजापदूषितौ शत्रूपजापदूषितान्
तृतीयाशत्रूपजापदूषितेन शत्रूपजापदूषिताभ्याम् शत्रूपजापदूषितैः शत्रूपजापदूषितेभिः
चतुर्थीशत्रूपजापदूषिताय शत्रूपजापदूषिताभ्याम् शत्रूपजापदूषितेभ्यः
पञ्चमीशत्रूपजापदूषितात् शत्रूपजापदूषिताभ्याम् शत्रूपजापदूषितेभ्यः
षष्ठीशत्रूपजापदूषितस्य शत्रूपजापदूषितयोः शत्रूपजापदूषितानाम्
सप्तमीशत्रूपजापदूषिते शत्रूपजापदूषितयोः शत्रूपजापदूषितेषु

समास शत्रूपजापदूषित

अव्यय ॰शत्रूपजापदूषितम् ॰शत्रूपजापदूषितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria