Declension table of ?śatavicakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśatavicakṣaṇam śatavicakṣaṇe śatavicakṣaṇāni
Vocativeśatavicakṣaṇa śatavicakṣaṇe śatavicakṣaṇāni
Accusativeśatavicakṣaṇam śatavicakṣaṇe śatavicakṣaṇāni
Instrumentalśatavicakṣaṇena śatavicakṣaṇābhyām śatavicakṣaṇaiḥ
Dativeśatavicakṣaṇāya śatavicakṣaṇābhyām śatavicakṣaṇebhyaḥ
Ablativeśatavicakṣaṇāt śatavicakṣaṇābhyām śatavicakṣaṇebhyaḥ
Genitiveśatavicakṣaṇasya śatavicakṣaṇayoḥ śatavicakṣaṇānām
Locativeśatavicakṣaṇe śatavicakṣaṇayoḥ śatavicakṣaṇeṣu

Compound śatavicakṣaṇa -

Adverb -śatavicakṣaṇam -śatavicakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria