सुबन्तावली ?शतविचक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतविचक्षणम् शतविचक्षणे शतविचक्षणानि
सम्बोधनम्शतविचक्षण शतविचक्षणे शतविचक्षणानि
द्वितीयाशतविचक्षणम् शतविचक्षणे शतविचक्षणानि
तृतीयाशतविचक्षणेन शतविचक्षणाभ्याम् शतविचक्षणैः
चतुर्थीशतविचक्षणाय शतविचक्षणाभ्याम् शतविचक्षणेभ्यः
पञ्चमीशतविचक्षणात् शतविचक्षणाभ्याम् शतविचक्षणेभ्यः
षष्ठीशतविचक्षणस्य शतविचक्षणयोः शतविचक्षणानाम्
सप्तमीशतविचक्षणे शतविचक्षणयोः शतविचक्षणेषु

समास शतविचक्षण

अव्यय ॰शतविचक्षणम् ॰शतविचक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria