Declension table of ?śatavala

Deva

MasculineSingularDualPlural
Nominativeśatavalaḥ śatavalau śatavalāḥ
Vocativeśatavala śatavalau śatavalāḥ
Accusativeśatavalam śatavalau śatavalān
Instrumentalśatavalena śatavalābhyām śatavalaiḥ śatavalebhiḥ
Dativeśatavalāya śatavalābhyām śatavalebhyaḥ
Ablativeśatavalāt śatavalābhyām śatavalebhyaḥ
Genitiveśatavalasya śatavalayoḥ śatavalānām
Locativeśatavale śatavalayoḥ śatavaleṣu

Compound śatavala -

Adverb -śatavalam -śatavalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria