सुबन्तावली ?शतवल

Roma

पुमान्एकद्विबहु
प्रथमाशतवलः शतवलौ शतवलाः
सम्बोधनम्शतवल शतवलौ शतवलाः
द्वितीयाशतवलम् शतवलौ शतवलान्
तृतीयाशतवलेन शतवलाभ्याम् शतवलैः शतवलेभिः
चतुर्थीशतवलाय शतवलाभ्याम् शतवलेभ्यः
पञ्चमीशतवलात् शतवलाभ्याम् शतवलेभ्यः
षष्ठीशतवलस्य शतवलयोः शतवलानाम्
सप्तमीशतवले शतवलयोः शतवलेषु

समास शतवल

अव्यय ॰शतवलम् ॰शतवलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria