Declension table of ?śatasāhasrasammitā

Deva

FeminineSingularDualPlural
Nominativeśatasāhasrasammitā śatasāhasrasammite śatasāhasrasammitāḥ
Vocativeśatasāhasrasammite śatasāhasrasammite śatasāhasrasammitāḥ
Accusativeśatasāhasrasammitām śatasāhasrasammite śatasāhasrasammitāḥ
Instrumentalśatasāhasrasammitayā śatasāhasrasammitābhyām śatasāhasrasammitābhiḥ
Dativeśatasāhasrasammitāyai śatasāhasrasammitābhyām śatasāhasrasammitābhyaḥ
Ablativeśatasāhasrasammitāyāḥ śatasāhasrasammitābhyām śatasāhasrasammitābhyaḥ
Genitiveśatasāhasrasammitāyāḥ śatasāhasrasammitayoḥ śatasāhasrasammitānām
Locativeśatasāhasrasammitāyām śatasāhasrasammitayoḥ śatasāhasrasammitāsu

Adverb -śatasāhasrasammitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria