सुबन्तावली ?शतसाहस्रसम्मिता

Roma

स्त्रीएकद्विबहु
प्रथमाशतसाहस्रसम्मिता शतसाहस्रसम्मिते शतसाहस्रसम्मिताः
सम्बोधनम्शतसाहस्रसम्मिते शतसाहस्रसम्मिते शतसाहस्रसम्मिताः
द्वितीयाशतसाहस्रसम्मिताम् शतसाहस्रसम्मिते शतसाहस्रसम्मिताः
तृतीयाशतसाहस्रसम्मितया शतसाहस्रसम्मिताभ्याम् शतसाहस्रसम्मिताभिः
चतुर्थीशतसाहस्रसम्मितायै शतसाहस्रसम्मिताभ्याम् शतसाहस्रसम्मिताभ्यः
पञ्चमीशतसाहस्रसम्मितायाः शतसाहस्रसम्मिताभ्याम् शतसाहस्रसम्मिताभ्यः
षष्ठीशतसाहस्रसम्मितायाः शतसाहस्रसम्मितयोः शतसाहस्रसम्मितानाम्
सप्तमीशतसाहस्रसम्मितायाम् शतसाहस्रसम्मितयोः शतसाहस्रसम्मितासु

अव्यय ॰शतसाहस्रसम्मितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria