Declension table of ?śataputratā

Deva

FeminineSingularDualPlural
Nominativeśataputratā śataputrate śataputratāḥ
Vocativeśataputrate śataputrate śataputratāḥ
Accusativeśataputratām śataputrate śataputratāḥ
Instrumentalśataputratayā śataputratābhyām śataputratābhiḥ
Dativeśataputratāyai śataputratābhyām śataputratābhyaḥ
Ablativeśataputratāyāḥ śataputratābhyām śataputratābhyaḥ
Genitiveśataputratāyāḥ śataputratayoḥ śataputratānām
Locativeśataputratāyām śataputratayoḥ śataputratāsu

Adverb -śataputratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria