सुबन्तावली ?शतपुत्रता

Roma

स्त्रीएकद्विबहु
प्रथमाशतपुत्रता शतपुत्रते शतपुत्रताः
सम्बोधनम्शतपुत्रते शतपुत्रते शतपुत्रताः
द्वितीयाशतपुत्रताम् शतपुत्रते शतपुत्रताः
तृतीयाशतपुत्रतया शतपुत्रताभ्याम् शतपुत्रताभिः
चतुर्थीशतपुत्रतायै शतपुत्रताभ्याम् शतपुत्रताभ्यः
पञ्चमीशतपुत्रतायाः शतपुत्रताभ्याम् शतपुत्रताभ्यः
षष्ठीशतपुत्रतायाः शतपुत्रतयोः शतपुत्रतानाम्
सप्तमीशतपुत्रतायाम् शतपुत्रतयोः शतपुत्रतासु

अव्यय ॰शतपुत्रतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria