Declension table of ?śatadhāraka

Deva

MasculineSingularDualPlural
Nominativeśatadhārakaḥ śatadhārakau śatadhārakāḥ
Vocativeśatadhāraka śatadhārakau śatadhārakāḥ
Accusativeśatadhārakam śatadhārakau śatadhārakān
Instrumentalśatadhārakeṇa śatadhārakābhyām śatadhārakaiḥ śatadhārakebhiḥ
Dativeśatadhārakāya śatadhārakābhyām śatadhārakebhyaḥ
Ablativeśatadhārakāt śatadhārakābhyām śatadhārakebhyaḥ
Genitiveśatadhārakasya śatadhārakayoḥ śatadhārakāṇām
Locativeśatadhārake śatadhārakayoḥ śatadhārakeṣu

Compound śatadhāraka -

Adverb -śatadhārakam -śatadhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria