सुबन्तावली ?शतधारक

Roma

पुमान्एकद्विबहु
प्रथमाशतधारकः शतधारकौ शतधारकाः
सम्बोधनम्शतधारक शतधारकौ शतधारकाः
द्वितीयाशतधारकम् शतधारकौ शतधारकान्
तृतीयाशतधारकेण शतधारकाभ्याम् शतधारकैः शतधारकेभिः
चतुर्थीशतधारकाय शतधारकाभ्याम् शतधारकेभ्यः
पञ्चमीशतधारकात् शतधारकाभ्याम् शतधारकेभ्यः
षष्ठीशतधारकस्य शतधारकयोः शतधारकाणाम्
सप्तमीशतधारके शतधारकयोः शतधारकेषु

समास शतधारक

अव्यय ॰शतधारकम् ॰शतधारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria