Declension table of ?śatadā

Deva

MasculineSingularDualPlural
Nominativeśatadāḥ śatadau śatadāḥ
Vocativeśatadāḥ śatadau śatadāḥ
Accusativeśatadām śatadau śatadāḥ śatadaḥ
Instrumentalśatadā śatadābhyām śatadābhiḥ
Dativeśatade śatadābhyām śatadābhyaḥ
Ablativeśatadaḥ śatadābhyām śatadābhyaḥ
Genitiveśatadaḥ śatadoḥ śatadām śatadanām
Locativeśatadi śatadoḥ śatadāsu

Compound śatadā -

Adverb -śatadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria