सुबन्तावली ?शतदा

Roma

पुमान्एकद्विबहु
प्रथमाशतदाः शतदौ शतदाः
सम्बोधनम्शतदाः शतदौ शतदाः
द्वितीयाशतदाम् शतदौ शतदाः शतदः
तृतीयाशतदा शतदाभ्याम् शतदाभिः
चतुर्थीशतदे शतदाभ्याम् शतदाभ्यः
पञ्चमीशतदः शतदाभ्याम् शतदाभ्यः
षष्ठीशतदः शतदोः शतदाम् शतदनाम्
सप्तमीशतदि शतदोः शतदासु

समास शतदा

अव्यय ॰शतदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria