Declension table of ?śastravikrayin

Deva

MasculineSingularDualPlural
Nominativeśastravikrayī śastravikrayiṇau śastravikrayiṇaḥ
Vocativeśastravikrayin śastravikrayiṇau śastravikrayiṇaḥ
Accusativeśastravikrayiṇam śastravikrayiṇau śastravikrayiṇaḥ
Instrumentalśastravikrayiṇā śastravikrayibhyām śastravikrayibhiḥ
Dativeśastravikrayiṇe śastravikrayibhyām śastravikrayibhyaḥ
Ablativeśastravikrayiṇaḥ śastravikrayibhyām śastravikrayibhyaḥ
Genitiveśastravikrayiṇaḥ śastravikrayiṇoḥ śastravikrayiṇām
Locativeśastravikrayiṇi śastravikrayiṇoḥ śastravikrayiṣu

Compound śastravikrayi -

Adverb -śastravikrayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria