सुबन्तावली ?शस्त्रविक्रयिन्

Roma

पुमान्एकद्विबहु
प्रथमाशस्त्रविक्रयी शस्त्रविक्रयिणौ शस्त्रविक्रयिणः
सम्बोधनम्शस्त्रविक्रयिन् शस्त्रविक्रयिणौ शस्त्रविक्रयिणः
द्वितीयाशस्त्रविक्रयिणम् शस्त्रविक्रयिणौ शस्त्रविक्रयिणः
तृतीयाशस्त्रविक्रयिणा शस्त्रविक्रयिभ्याम् शस्त्रविक्रयिभिः
चतुर्थीशस्त्रविक्रयिणे शस्त्रविक्रयिभ्याम् शस्त्रविक्रयिभ्यः
पञ्चमीशस्त्रविक्रयिणः शस्त्रविक्रयिभ्याम् शस्त्रविक्रयिभ्यः
षष्ठीशस्त्रविक्रयिणः शस्त्रविक्रयिणोः शस्त्रविक्रयिणाम्
सप्तमीशस्त्रविक्रयिणि शस्त्रविक्रयिणोः शस्त्रविक्रयिषु

समास शस्त्रविक्रयि

अव्यय ॰शस्त्रविक्रयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria