Declension table of ?śarvaparvatavāsinī

Deva

FeminineSingularDualPlural
Nominativeśarvaparvatavāsinī śarvaparvatavāsinyau śarvaparvatavāsinyaḥ
Vocativeśarvaparvatavāsini śarvaparvatavāsinyau śarvaparvatavāsinyaḥ
Accusativeśarvaparvatavāsinīm śarvaparvatavāsinyau śarvaparvatavāsinīḥ
Instrumentalśarvaparvatavāsinyā śarvaparvatavāsinībhyām śarvaparvatavāsinībhiḥ
Dativeśarvaparvatavāsinyai śarvaparvatavāsinībhyām śarvaparvatavāsinībhyaḥ
Ablativeśarvaparvatavāsinyāḥ śarvaparvatavāsinībhyām śarvaparvatavāsinībhyaḥ
Genitiveśarvaparvatavāsinyāḥ śarvaparvatavāsinyoḥ śarvaparvatavāsinīnām
Locativeśarvaparvatavāsinyām śarvaparvatavāsinyoḥ śarvaparvatavāsinīṣu

Compound śarvaparvatavāsini - śarvaparvatavāsinī -

Adverb -śarvaparvatavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria