सुबन्तावली ?शर्वपर्वतवासिनी

Roma

स्त्रीएकद्विबहु
प्रथमाशर्वपर्वतवासिनी शर्वपर्वतवासिन्यौ शर्वपर्वतवासिन्यः
सम्बोधनम्शर्वपर्वतवासिनि शर्वपर्वतवासिन्यौ शर्वपर्वतवासिन्यः
द्वितीयाशर्वपर्वतवासिनीम् शर्वपर्वतवासिन्यौ शर्वपर्वतवासिनीः
तृतीयाशर्वपर्वतवासिन्या शर्वपर्वतवासिनीभ्याम् शर्वपर्वतवासिनीभिः
चतुर्थीशर्वपर्वतवासिन्यै शर्वपर्वतवासिनीभ्याम् शर्वपर्वतवासिनीभ्यः
पञ्चमीशर्वपर्वतवासिन्याः शर्वपर्वतवासिनीभ्याम् शर्वपर्वतवासिनीभ्यः
षष्ठीशर्वपर्वतवासिन्याः शर्वपर्वतवासिन्योः शर्वपर्वतवासिनीनाम्
सप्तमीशर्वपर्वतवासिन्याम् शर्वपर्वतवासिन्योः शर्वपर्वतवासिनीषु

समास शर्वपर्वतवासिनि शर्वपर्वतवासिनी

अव्यय ॰शर्वपर्वतवासिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria