Declension table of ?śarmaṇyadeśīya

Deva

MasculineSingularDualPlural
Nominativeśarmaṇyadeśīyaḥ śarmaṇyadeśīyau śarmaṇyadeśīyāḥ
Vocativeśarmaṇyadeśīya śarmaṇyadeśīyau śarmaṇyadeśīyāḥ
Accusativeśarmaṇyadeśīyam śarmaṇyadeśīyau śarmaṇyadeśīyān
Instrumentalśarmaṇyadeśīyena śarmaṇyadeśīyābhyām śarmaṇyadeśīyaiḥ śarmaṇyadeśīyebhiḥ
Dativeśarmaṇyadeśīyāya śarmaṇyadeśīyābhyām śarmaṇyadeśīyebhyaḥ
Ablativeśarmaṇyadeśīyāt śarmaṇyadeśīyābhyām śarmaṇyadeśīyebhyaḥ
Genitiveśarmaṇyadeśīyasya śarmaṇyadeśīyayoḥ śarmaṇyadeśīyānām
Locativeśarmaṇyadeśīye śarmaṇyadeśīyayoḥ śarmaṇyadeśīyeṣu

Compound śarmaṇyadeśīya -

Adverb -śarmaṇyadeśīyam -śarmaṇyadeśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria