सुबन्तावली ?शर्मण्यदेशीय

Roma

पुमान्एकद्विबहु
प्रथमाशर्मण्यदेशीयः शर्मण्यदेशीयौ शर्मण्यदेशीयाः
सम्बोधनम्शर्मण्यदेशीय शर्मण्यदेशीयौ शर्मण्यदेशीयाः
द्वितीयाशर्मण्यदेशीयम् शर्मण्यदेशीयौ शर्मण्यदेशीयान्
तृतीयाशर्मण्यदेशीयेन शर्मण्यदेशीयाभ्याम् शर्मण्यदेशीयैः शर्मण्यदेशीयेभिः
चतुर्थीशर्मण्यदेशीयाय शर्मण्यदेशीयाभ्याम् शर्मण्यदेशीयेभ्यः
पञ्चमीशर्मण्यदेशीयात् शर्मण्यदेशीयाभ्याम् शर्मण्यदेशीयेभ्यः
षष्ठीशर्मण्यदेशीयस्य शर्मण्यदेशीययोः शर्मण्यदेशीयानाम्
सप्तमीशर्मण्यदेशीये शर्मण्यदेशीययोः शर्मण्यदेशीयेषु

समास शर्मण्यदेशीय

अव्यय ॰शर्मण्यदेशीयम् ॰शर्मण्यदेशीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria