Declension table of śaravat

Deva

MasculineSingularDualPlural
Nominativeśaravān śaravantau śaravantaḥ
Vocativeśaravan śaravantau śaravantaḥ
Accusativeśaravantam śaravantau śaravataḥ
Instrumentalśaravatā śaravadbhyām śaravadbhiḥ
Dativeśaravate śaravadbhyām śaravadbhyaḥ
Ablativeśaravataḥ śaravadbhyām śaravadbhyaḥ
Genitiveśaravataḥ śaravatoḥ śaravatām
Locativeśaravati śaravatoḥ śaravatsu

Compound śaravat -

Adverb -śaravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria