सुबन्तावली शरवत्

Roma

पुमान्एकद्विबहु
प्रथमाशरवान् शरवन्तौ शरवन्तः
सम्बोधनम्शरवन् शरवन्तौ शरवन्तः
द्वितीयाशरवन्तम् शरवन्तौ शरवतः
तृतीयाशरवता शरवद्भ्याम् शरवद्भिः
चतुर्थीशरवते शरवद्भ्याम् शरवद्भ्यः
पञ्चमीशरवतः शरवद्भ्याम् शरवद्भ्यः
षष्ठीशरवतः शरवतोः शरवताम्
सप्तमीशरवति शरवतोः शरवत्सु

समास शरवत्

अव्यय ॰शरवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria