Declension table of ?śaravāraṇa

Deva

NeuterSingularDualPlural
Nominativeśaravāraṇam śaravāraṇe śaravāraṇāni
Vocativeśaravāraṇa śaravāraṇe śaravāraṇāni
Accusativeśaravāraṇam śaravāraṇe śaravāraṇāni
Instrumentalśaravāraṇena śaravāraṇābhyām śaravāraṇaiḥ
Dativeśaravāraṇāya śaravāraṇābhyām śaravāraṇebhyaḥ
Ablativeśaravāraṇāt śaravāraṇābhyām śaravāraṇebhyaḥ
Genitiveśaravāraṇasya śaravāraṇayoḥ śaravāraṇānām
Locativeśaravāraṇe śaravāraṇayoḥ śaravāraṇeṣu

Compound śaravāraṇa -

Adverb -śaravāraṇam -śaravāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria