सुबन्तावली ?शरवारण

Roma

नपुंसकम्एकद्विबहु
प्रथमाशरवारणम् शरवारणे शरवारणानि
सम्बोधनम्शरवारण शरवारणे शरवारणानि
द्वितीयाशरवारणम् शरवारणे शरवारणानि
तृतीयाशरवारणेन शरवारणाभ्याम् शरवारणैः
चतुर्थीशरवारणाय शरवारणाभ्याम् शरवारणेभ्यः
पञ्चमीशरवारणात् शरवारणाभ्याम् शरवारणेभ्यः
षष्ठीशरवारणस्य शरवारणयोः शरवारणानाम्
सप्तमीशरवारणे शरवारणयोः शरवारणेषु

समास शरवारण

अव्यय ॰शरवारणम् ॰शरवारणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria