Declension table of ?śaravaṇodbhava

Deva

MasculineSingularDualPlural
Nominativeśaravaṇodbhavaḥ śaravaṇodbhavau śaravaṇodbhavāḥ
Vocativeśaravaṇodbhava śaravaṇodbhavau śaravaṇodbhavāḥ
Accusativeśaravaṇodbhavam śaravaṇodbhavau śaravaṇodbhavān
Instrumentalśaravaṇodbhavena śaravaṇodbhavābhyām śaravaṇodbhavaiḥ śaravaṇodbhavebhiḥ
Dativeśaravaṇodbhavāya śaravaṇodbhavābhyām śaravaṇodbhavebhyaḥ
Ablativeśaravaṇodbhavāt śaravaṇodbhavābhyām śaravaṇodbhavebhyaḥ
Genitiveśaravaṇodbhavasya śaravaṇodbhavayoḥ śaravaṇodbhavānām
Locativeśaravaṇodbhave śaravaṇodbhavayoḥ śaravaṇodbhaveṣu

Compound śaravaṇodbhava -

Adverb -śaravaṇodbhavam -śaravaṇodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria