सुबन्तावली ?शरवणोद्भव

Roma

पुमान्एकद्विबहु
प्रथमाशरवणोद्भवः शरवणोद्भवौ शरवणोद्भवाः
सम्बोधनम्शरवणोद्भव शरवणोद्भवौ शरवणोद्भवाः
द्वितीयाशरवणोद्भवम् शरवणोद्भवौ शरवणोद्भवान्
तृतीयाशरवणोद्भवेन शरवणोद्भवाभ्याम् शरवणोद्भवैः शरवणोद्भवेभिः
चतुर्थीशरवणोद्भवाय शरवणोद्भवाभ्याम् शरवणोद्भवेभ्यः
पञ्चमीशरवणोद्भवात् शरवणोद्भवाभ्याम् शरवणोद्भवेभ्यः
षष्ठीशरवणोद्भवस्य शरवणोद्भवयोः शरवणोद्भवानाम्
सप्तमीशरवणोद्भवे शरवणोद्भवयोः शरवणोद्भवेषु

समास शरवणोद्भव

अव्यय ॰शरवणोद्भवम् ॰शरवणोद्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria