Declension table of ?śaravaṇabhava

Deva

MasculineSingularDualPlural
Nominativeśaravaṇabhavaḥ śaravaṇabhavau śaravaṇabhavāḥ
Vocativeśaravaṇabhava śaravaṇabhavau śaravaṇabhavāḥ
Accusativeśaravaṇabhavam śaravaṇabhavau śaravaṇabhavān
Instrumentalśaravaṇabhavena śaravaṇabhavābhyām śaravaṇabhavaiḥ śaravaṇabhavebhiḥ
Dativeśaravaṇabhavāya śaravaṇabhavābhyām śaravaṇabhavebhyaḥ
Ablativeśaravaṇabhavāt śaravaṇabhavābhyām śaravaṇabhavebhyaḥ
Genitiveśaravaṇabhavasya śaravaṇabhavayoḥ śaravaṇabhavānām
Locativeśaravaṇabhave śaravaṇabhavayoḥ śaravaṇabhaveṣu

Compound śaravaṇabhava -

Adverb -śaravaṇabhavam -śaravaṇabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria