सुबन्तावली ?शरवणभव

Roma

पुमान्एकद्विबहु
प्रथमाशरवणभवः शरवणभवौ शरवणभवाः
सम्बोधनम्शरवणभव शरवणभवौ शरवणभवाः
द्वितीयाशरवणभवम् शरवणभवौ शरवणभवान्
तृतीयाशरवणभवेन शरवणभवाभ्याम् शरवणभवैः शरवणभवेभिः
चतुर्थीशरवणभवाय शरवणभवाभ्याम् शरवणभवेभ्यः
पञ्चमीशरवणभवात् शरवणभवाभ्याम् शरवणभवेभ्यः
षष्ठीशरवणभवस्य शरवणभवयोः शरवणभवानाम्
सप्तमीशरवणभवे शरवणभवयोः शरवणभवेषु

समास शरवणभव

अव्यय ॰शरवणभवम् ॰शरवणभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria