Declension table of ?śaratpayoda

Deva

MasculineSingularDualPlural
Nominativeśaratpayodaḥ śaratpayodau śaratpayodāḥ
Vocativeśaratpayoda śaratpayodau śaratpayodāḥ
Accusativeśaratpayodam śaratpayodau śaratpayodān
Instrumentalśaratpayodena śaratpayodābhyām śaratpayodaiḥ śaratpayodebhiḥ
Dativeśaratpayodāya śaratpayodābhyām śaratpayodebhyaḥ
Ablativeśaratpayodāt śaratpayodābhyām śaratpayodebhyaḥ
Genitiveśaratpayodasya śaratpayodayoḥ śaratpayodānām
Locativeśaratpayode śaratpayodayoḥ śaratpayodeṣu

Compound śaratpayoda -

Adverb -śaratpayodam -śaratpayodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria