सुबन्तावली ?शरत्पयोद

Roma

पुमान्एकद्विबहु
प्रथमाशरत्पयोदः शरत्पयोदौ शरत्पयोदाः
सम्बोधनम्शरत्पयोद शरत्पयोदौ शरत्पयोदाः
द्वितीयाशरत्पयोदम् शरत्पयोदौ शरत्पयोदान्
तृतीयाशरत्पयोदेन शरत्पयोदाभ्याम् शरत्पयोदैः शरत्पयोदेभिः
चतुर्थीशरत्पयोदाय शरत्पयोदाभ्याम् शरत्पयोदेभ्यः
पञ्चमीशरत्पयोदात् शरत्पयोदाभ्याम् शरत्पयोदेभ्यः
षष्ठीशरत्पयोदस्य शरत्पयोदयोः शरत्पयोदानाम्
सप्तमीशरत्पयोदे शरत्पयोदयोः शरत्पयोदेषु

समास शरत्पयोद

अव्यय ॰शरत्पयोदम् ॰शरत्पयोदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria