Declension table of ?śaragulma

Deva

MasculineSingularDualPlural
Nominativeśaragulmaḥ śaragulmau śaragulmāḥ
Vocativeśaragulma śaragulmau śaragulmāḥ
Accusativeśaragulmam śaragulmau śaragulmān
Instrumentalśaragulmena śaragulmābhyām śaragulmaiḥ śaragulmebhiḥ
Dativeśaragulmāya śaragulmābhyām śaragulmebhyaḥ
Ablativeśaragulmāt śaragulmābhyām śaragulmebhyaḥ
Genitiveśaragulmasya śaragulmayoḥ śaragulmānām
Locativeśaragulme śaragulmayoḥ śaragulmeṣu

Compound śaragulma -

Adverb -śaragulmam -śaragulmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria