सुबन्तावली ?शरगुल्म

Roma

पुमान्एकद्विबहु
प्रथमाशरगुल्मः शरगुल्मौ शरगुल्माः
सम्बोधनम्शरगुल्म शरगुल्मौ शरगुल्माः
द्वितीयाशरगुल्मम् शरगुल्मौ शरगुल्मान्
तृतीयाशरगुल्मेन शरगुल्माभ्याम् शरगुल्मैः शरगुल्मेभिः
चतुर्थीशरगुल्माय शरगुल्माभ्याम् शरगुल्मेभ्यः
पञ्चमीशरगुल्मात् शरगुल्माभ्याम् शरगुल्मेभ्यः
षष्ठीशरगुल्मस्य शरगुल्मयोः शरगुल्मानाम्
सप्तमीशरगुल्मे शरगुल्मयोः शरगुल्मेषु

समास शरगुल्म

अव्यय ॰शरगुल्मम् ॰शरगुल्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria