Declension table of ?śaradghana

Deva

MasculineSingularDualPlural
Nominativeśaradghanaḥ śaradghanau śaradghanāḥ
Vocativeśaradghana śaradghanau śaradghanāḥ
Accusativeśaradghanam śaradghanau śaradghanān
Instrumentalśaradghanena śaradghanābhyām śaradghanaiḥ śaradghanebhiḥ
Dativeśaradghanāya śaradghanābhyām śaradghanebhyaḥ
Ablativeśaradghanāt śaradghanābhyām śaradghanebhyaḥ
Genitiveśaradghanasya śaradghanayoḥ śaradghanānām
Locativeśaradghane śaradghanayoḥ śaradghaneṣu

Compound śaradghana -

Adverb -śaradghanam -śaradghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria