सुबन्तावली ?शरद्घन

Roma

पुमान्एकद्विबहु
प्रथमाशरद्घनः शरद्घनौ शरद्घनाः
सम्बोधनम्शरद्घन शरद्घनौ शरद्घनाः
द्वितीयाशरद्घनम् शरद्घनौ शरद्घनान्
तृतीयाशरद्घनेन शरद्घनाभ्याम् शरद्घनैः शरद्घनेभिः
चतुर्थीशरद्घनाय शरद्घनाभ्याम् शरद्घनेभ्यः
पञ्चमीशरद्घनात् शरद्घनाभ्याम् शरद्घनेभ्यः
षष्ठीशरद्घनस्य शरद्घनयोः शरद्घनानाम्
सप्तमीशरद्घने शरद्घनयोः शरद्घनेषु

समास शरद्घन

अव्यय ॰शरद्घनम् ॰शरद्घनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria