Declension table of ?śaradgatā

Deva

FeminineSingularDualPlural
Nominativeśaradgatā śaradgate śaradgatāḥ
Vocativeśaradgate śaradgate śaradgatāḥ
Accusativeśaradgatām śaradgate śaradgatāḥ
Instrumentalśaradgatayā śaradgatābhyām śaradgatābhiḥ
Dativeśaradgatāyai śaradgatābhyām śaradgatābhyaḥ
Ablativeśaradgatāyāḥ śaradgatābhyām śaradgatābhyaḥ
Genitiveśaradgatāyāḥ śaradgatayoḥ śaradgatānām
Locativeśaradgatāyām śaradgatayoḥ śaradgatāsu

Adverb -śaradgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria