सुबन्तावली ?शरद्गता

Roma

स्त्रीएकद्विबहु
प्रथमाशरद्गता शरद्गते शरद्गताः
सम्बोधनम्शरद्गते शरद्गते शरद्गताः
द्वितीयाशरद्गताम् शरद्गते शरद्गताः
तृतीयाशरद्गतया शरद्गताभ्याम् शरद्गताभिः
चतुर्थीशरद्गतायै शरद्गताभ्याम् शरद्गताभ्यः
पञ्चमीशरद्गतायाः शरद्गताभ्याम् शरद्गताभ्यः
षष्ठीशरद्गतायाः शरद्गतयोः शरद्गतानाम्
सप्तमीशरद्गतायाम् शरद्गतयोः शरद्गतासु

अव्यय ॰शरद्गतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria