Declension table of ?śaradāgama

Deva

MasculineSingularDualPlural
Nominativeśaradāgamaḥ śaradāgamau śaradāgamāḥ
Vocativeśaradāgama śaradāgamau śaradāgamāḥ
Accusativeśaradāgamam śaradāgamau śaradāgamān
Instrumentalśaradāgamena śaradāgamābhyām śaradāgamaiḥ śaradāgamebhiḥ
Dativeśaradāgamāya śaradāgamābhyām śaradāgamebhyaḥ
Ablativeśaradāgamāt śaradāgamābhyām śaradāgamebhyaḥ
Genitiveśaradāgamasya śaradāgamayoḥ śaradāgamānām
Locativeśaradāgame śaradāgamayoḥ śaradāgameṣu

Compound śaradāgama -

Adverb -śaradāgamam -śaradāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria